Declension table of ?avaśyāta

Deva

MasculineSingularDualPlural
Nominativeavaśyātaḥ avaśyātau avaśyātāḥ
Vocativeavaśyāta avaśyātau avaśyātāḥ
Accusativeavaśyātam avaśyātau avaśyātān
Instrumentalavaśyātena avaśyātābhyām avaśyātaiḥ avaśyātebhiḥ
Dativeavaśyātāya avaśyātābhyām avaśyātebhyaḥ
Ablativeavaśyātāt avaśyātābhyām avaśyātebhyaḥ
Genitiveavaśyātasya avaśyātayoḥ avaśyātānām
Locativeavaśyāte avaśyātayoḥ avaśyāteṣu

Compound avaśyāta -

Adverb -avaśyātam -avaśyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria