Declension table of ?avaśrayaṇa

Deva

NeuterSingularDualPlural
Nominativeavaśrayaṇam avaśrayaṇe avaśrayaṇāni
Vocativeavaśrayaṇa avaśrayaṇe avaśrayaṇāni
Accusativeavaśrayaṇam avaśrayaṇe avaśrayaṇāni
Instrumentalavaśrayaṇena avaśrayaṇābhyām avaśrayaṇaiḥ
Dativeavaśrayaṇāya avaśrayaṇābhyām avaśrayaṇebhyaḥ
Ablativeavaśrayaṇāt avaśrayaṇābhyām avaśrayaṇebhyaḥ
Genitiveavaśrayaṇasya avaśrayaṇayoḥ avaśrayaṇānām
Locativeavaśrayaṇe avaśrayaṇayoḥ avaśrayaṇeṣu

Compound avaśrayaṇa -

Adverb -avaśrayaṇam -avaśrayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria