Declension table of ?avaśitva

Deva

NeuterSingularDualPlural
Nominativeavaśitvam avaśitve avaśitvāni
Vocativeavaśitva avaśitve avaśitvāni
Accusativeavaśitvam avaśitve avaśitvāni
Instrumentalavaśitvena avaśitvābhyām avaśitvaiḥ
Dativeavaśitvāya avaśitvābhyām avaśitvebhyaḥ
Ablativeavaśitvāt avaśitvābhyām avaśitvebhyaḥ
Genitiveavaśitvasya avaśitvayoḥ avaśitvānām
Locativeavaśitve avaśitvayoḥ avaśitveṣu

Compound avaśitva -

Adverb -avaśitvam -avaśitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria