Declension table of ?avaśīta

Deva

MasculineSingularDualPlural
Nominativeavaśītaḥ avaśītau avaśītāḥ
Vocativeavaśīta avaśītau avaśītāḥ
Accusativeavaśītam avaśītau avaśītān
Instrumentalavaśītena avaśītābhyām avaśītaiḥ avaśītebhiḥ
Dativeavaśītāya avaśītābhyām avaśītebhyaḥ
Ablativeavaśītāt avaśītābhyām avaśītebhyaḥ
Genitiveavaśītasya avaśītayoḥ avaśītānām
Locativeavaśīte avaśītayoḥ avaśīteṣu

Compound avaśīta -

Adverb -avaśītam -avaśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria