Declension table of ?avaśīrṣakā

Deva

FeminineSingularDualPlural
Nominativeavaśīrṣakā avaśīrṣake avaśīrṣakāḥ
Vocativeavaśīrṣake avaśīrṣake avaśīrṣakāḥ
Accusativeavaśīrṣakām avaśīrṣake avaśīrṣakāḥ
Instrumentalavaśīrṣakayā avaśīrṣakābhyām avaśīrṣakābhiḥ
Dativeavaśīrṣakāyai avaśīrṣakābhyām avaśīrṣakābhyaḥ
Ablativeavaśīrṣakāyāḥ avaśīrṣakābhyām avaśīrṣakābhyaḥ
Genitiveavaśīrṣakāyāḥ avaśīrṣakayoḥ avaśīrṣakāṇām
Locativeavaśīrṣakāyām avaśīrṣakayoḥ avaśīrṣakāsu

Adverb -avaśīrṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria