Declension table of ?avaśīrṣaka

Deva

MasculineSingularDualPlural
Nominativeavaśīrṣakaḥ avaśīrṣakau avaśīrṣakāḥ
Vocativeavaśīrṣaka avaśīrṣakau avaśīrṣakāḥ
Accusativeavaśīrṣakam avaśīrṣakau avaśīrṣakān
Instrumentalavaśīrṣakeṇa avaśīrṣakābhyām avaśīrṣakaiḥ avaśīrṣakebhiḥ
Dativeavaśīrṣakāya avaśīrṣakābhyām avaśīrṣakebhyaḥ
Ablativeavaśīrṣakāt avaśīrṣakābhyām avaśīrṣakebhyaḥ
Genitiveavaśīrṣakasya avaśīrṣakayoḥ avaśīrṣakāṇām
Locativeavaśīrṣake avaśīrṣakayoḥ avaśīrṣakeṣu

Compound avaśīrṣaka -

Adverb -avaśīrṣakam -avaśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria