Declension table of ?avaśiṣṭaka

Deva

NeuterSingularDualPlural
Nominativeavaśiṣṭakam avaśiṣṭake avaśiṣṭakāni
Vocativeavaśiṣṭaka avaśiṣṭake avaśiṣṭakāni
Accusativeavaśiṣṭakam avaśiṣṭake avaśiṣṭakāni
Instrumentalavaśiṣṭakena avaśiṣṭakābhyām avaśiṣṭakaiḥ
Dativeavaśiṣṭakāya avaśiṣṭakābhyām avaśiṣṭakebhyaḥ
Ablativeavaśiṣṭakāt avaśiṣṭakābhyām avaśiṣṭakebhyaḥ
Genitiveavaśiṣṭakasya avaśiṣṭakayoḥ avaśiṣṭakānām
Locativeavaśiṣṭake avaśiṣṭakayoḥ avaśiṣṭakeṣu

Compound avaśiṣṭaka -

Adverb -avaśiṣṭakam -avaśiṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria