Declension table of ?avaśendriyacittā

Deva

FeminineSingularDualPlural
Nominativeavaśendriyacittā avaśendriyacitte avaśendriyacittāḥ
Vocativeavaśendriyacitte avaśendriyacitte avaśendriyacittāḥ
Accusativeavaśendriyacittām avaśendriyacitte avaśendriyacittāḥ
Instrumentalavaśendriyacittayā avaśendriyacittābhyām avaśendriyacittābhiḥ
Dativeavaśendriyacittāyai avaśendriyacittābhyām avaśendriyacittābhyaḥ
Ablativeavaśendriyacittāyāḥ avaśendriyacittābhyām avaśendriyacittābhyaḥ
Genitiveavaśendriyacittāyāḥ avaśendriyacittayoḥ avaśendriyacittānām
Locativeavaśendriyacittāyām avaśendriyacittayoḥ avaśendriyacittāsu

Adverb -avaśendriyacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria