Declension table of ?avaśendriyacitta

Deva

NeuterSingularDualPlural
Nominativeavaśendriyacittam avaśendriyacitte avaśendriyacittāni
Vocativeavaśendriyacitta avaśendriyacitte avaśendriyacittāni
Accusativeavaśendriyacittam avaśendriyacitte avaśendriyacittāni
Instrumentalavaśendriyacittena avaśendriyacittābhyām avaśendriyacittaiḥ
Dativeavaśendriyacittāya avaśendriyacittābhyām avaśendriyacittebhyaḥ
Ablativeavaśendriyacittāt avaśendriyacittābhyām avaśendriyacittebhyaḥ
Genitiveavaśendriyacittasya avaśendriyacittayoḥ avaśendriyacittānām
Locativeavaśendriyacitte avaśendriyacittayoḥ avaśendriyacitteṣu

Compound avaśendriyacitta -

Adverb -avaśendriyacittam -avaśendriyacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria