Declension table of ?avaśeṣya

Deva

NeuterSingularDualPlural
Nominativeavaśeṣyam avaśeṣye avaśeṣyāṇi
Vocativeavaśeṣya avaśeṣye avaśeṣyāṇi
Accusativeavaśeṣyam avaśeṣye avaśeṣyāṇi
Instrumentalavaśeṣyeṇa avaśeṣyābhyām avaśeṣyaiḥ
Dativeavaśeṣyāya avaśeṣyābhyām avaśeṣyebhyaḥ
Ablativeavaśeṣyāt avaśeṣyābhyām avaśeṣyebhyaḥ
Genitiveavaśeṣyasya avaśeṣyayoḥ avaśeṣyāṇām
Locativeavaśeṣye avaśeṣyayoḥ avaśeṣyeṣu

Compound avaśeṣya -

Adverb -avaśeṣyam -avaśeṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria