Declension table of ?avaśeṣya

Deva

MasculineSingularDualPlural
Nominativeavaśeṣyaḥ avaśeṣyau avaśeṣyāḥ
Vocativeavaśeṣya avaśeṣyau avaśeṣyāḥ
Accusativeavaśeṣyam avaśeṣyau avaśeṣyān
Instrumentalavaśeṣyeṇa avaśeṣyābhyām avaśeṣyaiḥ avaśeṣyebhiḥ
Dativeavaśeṣyāya avaśeṣyābhyām avaśeṣyebhyaḥ
Ablativeavaśeṣyāt avaśeṣyābhyām avaśeṣyebhyaḥ
Genitiveavaśeṣyasya avaśeṣyayoḥ avaśeṣyāṇām
Locativeavaśeṣye avaśeṣyayoḥ avaśeṣyeṣu

Compound avaśeṣya -

Adverb -avaśeṣyam -avaśeṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria