Declension table of ?avaśeṣita

Deva

NeuterSingularDualPlural
Nominativeavaśeṣitam avaśeṣite avaśeṣitāni
Vocativeavaśeṣita avaśeṣite avaśeṣitāni
Accusativeavaśeṣitam avaśeṣite avaśeṣitāni
Instrumentalavaśeṣitena avaśeṣitābhyām avaśeṣitaiḥ
Dativeavaśeṣitāya avaśeṣitābhyām avaśeṣitebhyaḥ
Ablativeavaśeṣitāt avaśeṣitābhyām avaśeṣitebhyaḥ
Genitiveavaśeṣitasya avaśeṣitayoḥ avaśeṣitānām
Locativeavaśeṣite avaśeṣitayoḥ avaśeṣiteṣu

Compound avaśeṣita -

Adverb -avaśeṣitam -avaśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria