Declension table of ?avaśeṣita

Deva

MasculineSingularDualPlural
Nominativeavaśeṣitaḥ avaśeṣitau avaśeṣitāḥ
Vocativeavaśeṣita avaśeṣitau avaśeṣitāḥ
Accusativeavaśeṣitam avaśeṣitau avaśeṣitān
Instrumentalavaśeṣitena avaśeṣitābhyām avaśeṣitaiḥ avaśeṣitebhiḥ
Dativeavaśeṣitāya avaśeṣitābhyām avaśeṣitebhyaḥ
Ablativeavaśeṣitāt avaśeṣitābhyām avaśeṣitebhyaḥ
Genitiveavaśeṣitasya avaśeṣitayoḥ avaśeṣitānām
Locativeavaśeṣite avaśeṣitayoḥ avaśeṣiteṣu

Compound avaśeṣita -

Adverb -avaśeṣitam -avaśeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria