Declension table of ?avaśaptā

Deva

FeminineSingularDualPlural
Nominativeavaśaptā avaśapte avaśaptāḥ
Vocativeavaśapte avaśapte avaśaptāḥ
Accusativeavaśaptām avaśapte avaśaptāḥ
Instrumentalavaśaptayā avaśaptābhyām avaśaptābhiḥ
Dativeavaśaptāyai avaśaptābhyām avaśaptābhyaḥ
Ablativeavaśaptāyāḥ avaśaptābhyām avaśaptābhyaḥ
Genitiveavaśaptāyāḥ avaśaptayoḥ avaśaptānām
Locativeavaśaptāyām avaśaptayoḥ avaśaptāsu

Adverb -avaśaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria