Declension table of ?avaśānta

Deva

NeuterSingularDualPlural
Nominativeavaśāntam avaśānte avaśāntāni
Vocativeavaśānta avaśānte avaśāntāni
Accusativeavaśāntam avaśānte avaśāntāni
Instrumentalavaśāntena avaśāntābhyām avaśāntaiḥ
Dativeavaśāntāya avaśāntābhyām avaśāntebhyaḥ
Ablativeavaśāntāt avaśāntābhyām avaśāntebhyaḥ
Genitiveavaśāntasya avaśāntayoḥ avaśāntānām
Locativeavaśānte avaśāntayoḥ avaśānteṣu

Compound avaśānta -

Adverb -avaśāntam -avaśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria