Declension table of ?avaśānta

Deva

MasculineSingularDualPlural
Nominativeavaśāntaḥ avaśāntau avaśāntāḥ
Vocativeavaśānta avaśāntau avaśāntāḥ
Accusativeavaśāntam avaśāntau avaśāntān
Instrumentalavaśāntena avaśāntābhyām avaśāntaiḥ avaśāntebhiḥ
Dativeavaśāntāya avaśāntābhyām avaśāntebhyaḥ
Ablativeavaśāntāt avaśāntābhyām avaśāntebhyaḥ
Genitiveavaśāntasya avaśāntayoḥ avaśāntānām
Locativeavaśānte avaśāntayoḥ avaśānteṣu

Compound avaśānta -

Adverb -avaśāntam -avaśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria