Declension table of ?avayuti

Deva

FeminineSingularDualPlural
Nominativeavayutiḥ avayutī avayutayaḥ
Vocativeavayute avayutī avayutayaḥ
Accusativeavayutim avayutī avayutīḥ
Instrumentalavayutyā avayutibhyām avayutibhiḥ
Dativeavayutyai avayutaye avayutibhyām avayutibhyaḥ
Ablativeavayutyāḥ avayuteḥ avayutibhyām avayutibhyaḥ
Genitiveavayutyāḥ avayuteḥ avayutyoḥ avayutīnām
Locativeavayutyām avayutau avayutyoḥ avayutiṣu

Compound avayuti -

Adverb -avayuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria