Declension table of avayavinī

Deva

FeminineSingularDualPlural
Nominativeavayavinī avayavinyau avayavinyaḥ
Vocativeavayavini avayavinyau avayavinyaḥ
Accusativeavayavinīm avayavinyau avayavinīḥ
Instrumentalavayavinyā avayavinībhyām avayavinībhiḥ
Dativeavayavinyai avayavinībhyām avayavinībhyaḥ
Ablativeavayavinyāḥ avayavinībhyām avayavinībhyaḥ
Genitiveavayavinyāḥ avayavinyoḥ avayavinīnām
Locativeavayavinyām avayavinyoḥ avayavinīṣu

Compound avayavini - avayavinī -

Adverb -avayavini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria