Declension table of ?avayāta

Deva

NeuterSingularDualPlural
Nominativeavayātam avayāte avayātāni
Vocativeavayāta avayāte avayātāni
Accusativeavayātam avayāte avayātāni
Instrumentalavayātena avayātābhyām avayātaiḥ
Dativeavayātāya avayātābhyām avayātebhyaḥ
Ablativeavayātāt avayātābhyām avayātebhyaḥ
Genitiveavayātasya avayātayoḥ avayātānām
Locativeavayāte avayātayoḥ avayāteṣu

Compound avayāta -

Adverb -avayātam -avayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria