Declension table of ?avayātṛ

Deva

NeuterSingularDualPlural
Nominativeavayātṛ avayātṛṇī avayātṝṇi
Vocativeavayātṛ avayātṛṇī avayātṝṇi
Accusativeavayātṛ avayātṛṇī avayātṝṇi
Instrumentalavayātṛṇā avayātṛbhyām avayātṛbhiḥ
Dativeavayātṛṇe avayātṛbhyām avayātṛbhyaḥ
Ablativeavayātṛṇaḥ avayātṛbhyām avayātṛbhyaḥ
Genitiveavayātṛṇaḥ avayātṛṇoḥ avayātṝṇām
Locativeavayātṛṇi avayātṛṇoḥ avayātṛṣu

Compound avayātṛ -

Adverb -avayātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria