Declension table of ?avavisraṃsita

Deva

MasculineSingularDualPlural
Nominativeavavisraṃsitaḥ avavisraṃsitau avavisraṃsitāḥ
Vocativeavavisraṃsita avavisraṃsitau avavisraṃsitāḥ
Accusativeavavisraṃsitam avavisraṃsitau avavisraṃsitān
Instrumentalavavisraṃsitena avavisraṃsitābhyām avavisraṃsitaiḥ avavisraṃsitebhiḥ
Dativeavavisraṃsitāya avavisraṃsitābhyām avavisraṃsitebhyaḥ
Ablativeavavisraṃsitāt avavisraṃsitābhyām avavisraṃsitebhyaḥ
Genitiveavavisraṃsitasya avavisraṃsitayoḥ avavisraṃsitānām
Locativeavavisraṃsite avavisraṃsitayoḥ avavisraṃsiteṣu

Compound avavisraṃsita -

Adverb -avavisraṃsitam -avavisraṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria