Declension table of ?avaviddhā

Deva

FeminineSingularDualPlural
Nominativeavaviddhā avaviddhe avaviddhāḥ
Vocativeavaviddhe avaviddhe avaviddhāḥ
Accusativeavaviddhām avaviddhe avaviddhāḥ
Instrumentalavaviddhayā avaviddhābhyām avaviddhābhiḥ
Dativeavaviddhāyai avaviddhābhyām avaviddhābhyaḥ
Ablativeavaviddhāyāḥ avaviddhābhyām avaviddhābhyaḥ
Genitiveavaviddhāyāḥ avaviddhayoḥ avaviddhānām
Locativeavaviddhāyām avaviddhayoḥ avaviddhāsu

Adverb -avaviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria