Declension table of ?avaviddha

Deva

NeuterSingularDualPlural
Nominativeavaviddham avaviddhe avaviddhāni
Vocativeavaviddha avaviddhe avaviddhāni
Accusativeavaviddham avaviddhe avaviddhāni
Instrumentalavaviddhena avaviddhābhyām avaviddhaiḥ
Dativeavaviddhāya avaviddhābhyām avaviddhebhyaḥ
Ablativeavaviddhāt avaviddhābhyām avaviddhebhyaḥ
Genitiveavaviddhasya avaviddhayoḥ avaviddhānām
Locativeavaviddhe avaviddhayoḥ avaviddheṣu

Compound avaviddha -

Adverb -avaviddham -avaviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria