Declension table of ?avaviddha

Deva

MasculineSingularDualPlural
Nominativeavaviddhaḥ avaviddhau avaviddhāḥ
Vocativeavaviddha avaviddhau avaviddhāḥ
Accusativeavaviddham avaviddhau avaviddhān
Instrumentalavaviddhena avaviddhābhyām avaviddhaiḥ avaviddhebhiḥ
Dativeavaviddhāya avaviddhābhyām avaviddhebhyaḥ
Ablativeavaviddhāt avaviddhābhyām avaviddhebhyaḥ
Genitiveavaviddhasya avaviddhayoḥ avaviddhānām
Locativeavaviddhe avaviddhayoḥ avaviddheṣu

Compound avaviddha -

Adverb -avaviddham -avaviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria