Declension table of ?avavarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeavavarṣaṇam avavarṣaṇe avavarṣaṇāni
Vocativeavavarṣaṇa avavarṣaṇe avavarṣaṇāni
Accusativeavavarṣaṇam avavarṣaṇe avavarṣaṇāni
Instrumentalavavarṣaṇena avavarṣaṇābhyām avavarṣaṇaiḥ
Dativeavavarṣaṇāya avavarṣaṇābhyām avavarṣaṇebhyaḥ
Ablativeavavarṣaṇāt avavarṣaṇābhyām avavarṣaṇebhyaḥ
Genitiveavavarṣaṇasya avavarṣaṇayoḥ avavarṣaṇānām
Locativeavavarṣaṇe avavarṣaṇayoḥ avavarṣaṇeṣu

Compound avavarṣaṇa -

Adverb -avavarṣaṇam -avavarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria