Declension table of ?avavādaka

Deva

MasculineSingularDualPlural
Nominativeavavādakaḥ avavādakau avavādakāḥ
Vocativeavavādaka avavādakau avavādakāḥ
Accusativeavavādakam avavādakau avavādakān
Instrumentalavavādakena avavādakābhyām avavādakaiḥ avavādakebhiḥ
Dativeavavādakāya avavādakābhyām avavādakebhyaḥ
Ablativeavavādakāt avavādakābhyām avavādakebhyaḥ
Genitiveavavādakasya avavādakayoḥ avavādakānām
Locativeavavādake avavādakayoḥ avavādakeṣu

Compound avavādaka -

Adverb -avavādakam -avavādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria