Declension table of ?avavṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeavavṛṣṭā avavṛṣṭe avavṛṣṭāḥ
Vocativeavavṛṣṭe avavṛṣṭe avavṛṣṭāḥ
Accusativeavavṛṣṭām avavṛṣṭe avavṛṣṭāḥ
Instrumentalavavṛṣṭayā avavṛṣṭābhyām avavṛṣṭābhiḥ
Dativeavavṛṣṭāyai avavṛṣṭābhyām avavṛṣṭābhyaḥ
Ablativeavavṛṣṭāyāḥ avavṛṣṭābhyām avavṛṣṭābhyaḥ
Genitiveavavṛṣṭāyāḥ avavṛṣṭayoḥ avavṛṣṭānām
Locativeavavṛṣṭāyām avavṛṣṭayoḥ avavṛṣṭāsu

Adverb -avavṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria