Declension table of ?avavṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeavavṛṣṭam avavṛṣṭe avavṛṣṭāni
Vocativeavavṛṣṭa avavṛṣṭe avavṛṣṭāni
Accusativeavavṛṣṭam avavṛṣṭe avavṛṣṭāni
Instrumentalavavṛṣṭena avavṛṣṭābhyām avavṛṣṭaiḥ
Dativeavavṛṣṭāya avavṛṣṭābhyām avavṛṣṭebhyaḥ
Ablativeavavṛṣṭāt avavṛṣṭābhyām avavṛṣṭebhyaḥ
Genitiveavavṛṣṭasya avavṛṣṭayoḥ avavṛṣṭānām
Locativeavavṛṣṭe avavṛṣṭayoḥ avavṛṣṭeṣu

Compound avavṛṣṭa -

Adverb -avavṛṣṭam -avavṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria