Declension table of avatta

Deva

NeuterSingularDualPlural
Nominativeavattam avatte avattāni
Vocativeavatta avatte avattāni
Accusativeavattam avatte avattāni
Instrumentalavattena avattābhyām avattaiḥ
Dativeavattāya avattābhyām avattebhyaḥ
Ablativeavattāt avattābhyām avattebhyaḥ
Genitiveavattasya avattayoḥ avattānām
Locativeavatte avattayoḥ avatteṣu

Compound avatta -

Adverb -avattam -avattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria