Declension table of ?avatsalā

Deva

FeminineSingularDualPlural
Nominativeavatsalā avatsale avatsalāḥ
Vocativeavatsale avatsale avatsalāḥ
Accusativeavatsalām avatsale avatsalāḥ
Instrumentalavatsalayā avatsalābhyām avatsalābhiḥ
Dativeavatsalāyai avatsalābhyām avatsalābhyaḥ
Ablativeavatsalāyāḥ avatsalābhyām avatsalābhyaḥ
Genitiveavatsalāyāḥ avatsalayoḥ avatsalānām
Locativeavatsalāyām avatsalayoḥ avatsalāsu

Adverb -avatsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria