Declension table of ?avatrasta

Deva

MasculineSingularDualPlural
Nominativeavatrastaḥ avatrastau avatrastāḥ
Vocativeavatrasta avatrastau avatrastāḥ
Accusativeavatrastam avatrastau avatrastān
Instrumentalavatrastena avatrastābhyām avatrastaiḥ avatrastebhiḥ
Dativeavatrastāya avatrastābhyām avatrastebhyaḥ
Ablativeavatrastāt avatrastābhyām avatrastebhyaḥ
Genitiveavatrastasya avatrastayoḥ avatrastānām
Locativeavatraste avatrastayoḥ avatrasteṣu

Compound avatrasta -

Adverb -avatrastam -avatrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria