Declension table of ?avatitīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativeavatitīrṣu_ā avatitīrṣu_e avatitīrṣu_āḥ
Vocativeavatitīrṣu_e avatitīrṣu_e avatitīrṣu_āḥ
Accusativeavatitīrṣu_ām avatitīrṣu_e avatitīrṣu_āḥ
Instrumentalavatitīrṣu_ayā avatitīrṣu_ābhyām avatitīrṣu_ābhiḥ
Dativeavatitīrṣu_āyai avatitīrṣu_ābhyām avatitīrṣu_ābhyaḥ
Ablativeavatitīrṣu_āyāḥ avatitīrṣu_ābhyām avatitīrṣu_ābhyaḥ
Genitiveavatitīrṣu_āyāḥ avatitīrṣu_ayoḥ avatitīrṣu_ānām
Locativeavatitīrṣu_āyām avatitīrṣu_ayoḥ avatitīrṣu_āsu

Adverb -avatitīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria