Declension table of ?avatīrṇarṇā

Deva

FeminineSingularDualPlural
Nominativeavatīrṇarṇā avatīrṇarṇe avatīrṇarṇāḥ
Vocativeavatīrṇarṇe avatīrṇarṇe avatīrṇarṇāḥ
Accusativeavatīrṇarṇām avatīrṇarṇe avatīrṇarṇāḥ
Instrumentalavatīrṇarṇayā avatīrṇarṇābhyām avatīrṇarṇābhiḥ
Dativeavatīrṇarṇāyai avatīrṇarṇābhyām avatīrṇarṇābhyaḥ
Ablativeavatīrṇarṇāyāḥ avatīrṇarṇābhyām avatīrṇarṇābhyaḥ
Genitiveavatīrṇarṇāyāḥ avatīrṇarṇayoḥ avatīrṇarṇānām
Locativeavatīrṇarṇāyām avatīrṇarṇayoḥ avatīrṇarṇāsu

Adverb -avatīrṇarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria