Declension table of ?avatīrṇarṇa

Deva

MasculineSingularDualPlural
Nominativeavatīrṇarṇaḥ avatīrṇarṇau avatīrṇarṇāḥ
Vocativeavatīrṇarṇa avatīrṇarṇau avatīrṇarṇāḥ
Accusativeavatīrṇarṇam avatīrṇarṇau avatīrṇarṇān
Instrumentalavatīrṇarṇena avatīrṇarṇābhyām avatīrṇarṇaiḥ avatīrṇarṇebhiḥ
Dativeavatīrṇarṇāya avatīrṇarṇābhyām avatīrṇarṇebhyaḥ
Ablativeavatīrṇarṇāt avatīrṇarṇābhyām avatīrṇarṇebhyaḥ
Genitiveavatīrṇarṇasya avatīrṇarṇayoḥ avatīrṇarṇānām
Locativeavatīrṇarṇe avatīrṇarṇayoḥ avatīrṇarṇeṣu

Compound avatīrṇarṇa -

Adverb -avatīrṇarṇam -avatīrṇarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria