Declension table of ?avatatadhanvan

Deva

MasculineSingularDualPlural
Nominativeavatatadhanvā avatatadhanvānau avatatadhanvānaḥ
Vocativeavatatadhanvan avatatadhanvānau avatatadhanvānaḥ
Accusativeavatatadhanvānam avatatadhanvānau avatatadhanvanaḥ
Instrumentalavatatadhanvanā avatatadhanvabhyām avatatadhanvabhiḥ
Dativeavatatadhanvane avatatadhanvabhyām avatatadhanvabhyaḥ
Ablativeavatatadhanvanaḥ avatatadhanvabhyām avatatadhanvabhyaḥ
Genitiveavatatadhanvanaḥ avatatadhanvanoḥ avatatadhanvanām
Locativeavatatadhanvani avatatadhanvanoḥ avatatadhanvasu

Compound avatatadhanva -

Adverb -avatatadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria