Declension table of ?avatatā

Deva

FeminineSingularDualPlural
Nominativeavatatā avatate avatatāḥ
Vocativeavatate avatate avatatāḥ
Accusativeavatatām avatate avatatāḥ
Instrumentalavatatayā avatatābhyām avatatābhiḥ
Dativeavatatāyai avatatābhyām avatatābhyaḥ
Ablativeavatatāyāḥ avatatābhyām avatatābhyaḥ
Genitiveavatatāyāḥ avatatayoḥ avatatānām
Locativeavatatāyām avatatayoḥ avatatāsu

Adverb -avatatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria