Declension table of ?avatata

Deva

NeuterSingularDualPlural
Nominativeavatatam avatate avatatāni
Vocativeavatata avatate avatatāni
Accusativeavatatam avatate avatatāni
Instrumentalavatatena avatatābhyām avatataiḥ
Dativeavatatāya avatatābhyām avatatebhyaḥ
Ablativeavatatāt avatatābhyām avatatebhyaḥ
Genitiveavatatasya avatatayoḥ avatatānām
Locativeavatate avatatayoḥ avatateṣu

Compound avatata -

Adverb -avatatam -avatatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria