Declension table of ?avatata

Deva

MasculineSingularDualPlural
Nominativeavatataḥ avatatau avatatāḥ
Vocativeavatata avatatau avatatāḥ
Accusativeavatatam avatatau avatatān
Instrumentalavatatena avatatābhyām avatataiḥ avatatebhiḥ
Dativeavatatāya avatatābhyām avatatebhyaḥ
Ablativeavatatāt avatatābhyām avatatebhyaḥ
Genitiveavatatasya avatatayoḥ avatatānām
Locativeavatate avatatayoḥ avatateṣu

Compound avatata -

Adverb -avatatam -avatatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria