Declension table of avataptenakulasthita

Deva

NeuterSingularDualPlural
Nominativeavataptenakulasthitam avataptenakulasthite avataptenakulasthitāni
Vocativeavataptenakulasthita avataptenakulasthite avataptenakulasthitāni
Accusativeavataptenakulasthitam avataptenakulasthite avataptenakulasthitāni
Instrumentalavataptenakulasthitena avataptenakulasthitābhyām avataptenakulasthitaiḥ
Dativeavataptenakulasthitāya avataptenakulasthitābhyām avataptenakulasthitebhyaḥ
Ablativeavataptenakulasthitāt avataptenakulasthitābhyām avataptenakulasthitebhyaḥ
Genitiveavataptenakulasthitasya avataptenakulasthitayoḥ avataptenakulasthitānām
Locativeavataptenakulasthite avataptenakulasthitayoḥ avataptenakulasthiteṣu

Compound avataptenakulasthita -

Adverb -avataptenakulasthitam -avataptenakulasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria