Declension table of ?avataptā

Deva

FeminineSingularDualPlural
Nominativeavataptā avatapte avataptāḥ
Vocativeavatapte avatapte avataptāḥ
Accusativeavataptām avatapte avataptāḥ
Instrumentalavataptayā avataptābhyām avataptābhiḥ
Dativeavataptāyai avataptābhyām avataptābhyaḥ
Ablativeavataptāyāḥ avataptābhyām avataptābhyaḥ
Genitiveavataptāyāḥ avataptayoḥ avataptānām
Locativeavataptāyām avataptayoḥ avataptāsu

Adverb -avataptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria