Declension table of avatapta

Deva

MasculineSingularDualPlural
Nominativeavataptaḥ avataptau avataptāḥ
Vocativeavatapta avataptau avataptāḥ
Accusativeavataptam avataptau avataptān
Instrumentalavataptena avataptābhyām avataptaiḥ avataptebhiḥ
Dativeavataptāya avataptābhyām avataptebhyaḥ
Ablativeavataptāt avataptābhyām avataptebhyaḥ
Genitiveavataptasya avataptayoḥ avataptānām
Locativeavatapte avataptayoḥ avatapteṣu

Compound avatapta -

Adverb -avataptam -avataptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria