Declension table of ?avatakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeavatakṣaṇam avatakṣaṇe avatakṣaṇāni
Vocativeavatakṣaṇa avatakṣaṇe avatakṣaṇāni
Accusativeavatakṣaṇam avatakṣaṇe avatakṣaṇāni
Instrumentalavatakṣaṇena avatakṣaṇābhyām avatakṣaṇaiḥ
Dativeavatakṣaṇāya avatakṣaṇābhyām avatakṣaṇebhyaḥ
Ablativeavatakṣaṇāt avatakṣaṇābhyām avatakṣaṇebhyaḥ
Genitiveavatakṣaṇasya avatakṣaṇayoḥ avatakṣaṇānām
Locativeavatakṣaṇe avatakṣaṇayoḥ avatakṣaṇeṣu

Compound avatakṣaṇa -

Adverb -avatakṣaṇam -avatakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria