Declension table of ?avatārita

Deva

MasculineSingularDualPlural
Nominativeavatāritaḥ avatāritau avatāritāḥ
Vocativeavatārita avatāritau avatāritāḥ
Accusativeavatāritam avatāritau avatāritān
Instrumentalavatāritena avatāritābhyām avatāritaiḥ avatāritebhiḥ
Dativeavatāritāya avatāritābhyām avatāritebhyaḥ
Ablativeavatāritāt avatāritābhyām avatāritebhyaḥ
Genitiveavatāritasya avatāritayoḥ avatāritānām
Locativeavatārite avatāritayoḥ avatāriteṣu

Compound avatārita -

Adverb -avatāritam -avatāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria