Declension table of ?avatāriṇī

Deva

FeminineSingularDualPlural
Nominativeavatāriṇī avatāriṇyau avatāriṇyaḥ
Vocativeavatāriṇi avatāriṇyau avatāriṇyaḥ
Accusativeavatāriṇīm avatāriṇyau avatāriṇīḥ
Instrumentalavatāriṇyā avatāriṇībhyām avatāriṇībhiḥ
Dativeavatāriṇyai avatāriṇībhyām avatāriṇībhyaḥ
Ablativeavatāriṇyāḥ avatāriṇībhyām avatāriṇībhyaḥ
Genitiveavatāriṇyāḥ avatāriṇyoḥ avatāriṇīnām
Locativeavatāriṇyām avatāriṇyoḥ avatāriṇīṣu

Compound avatāriṇi - avatāriṇī -

Adverb -avatāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria