Declension table of ?avatāravādāvalī

Deva

FeminineSingularDualPlural
Nominativeavatāravādāvalī avatāravādāvalyau avatāravādāvalyaḥ
Vocativeavatāravādāvali avatāravādāvalyau avatāravādāvalyaḥ
Accusativeavatāravādāvalīm avatāravādāvalyau avatāravādāvalīḥ
Instrumentalavatāravādāvalyā avatāravādāvalībhyām avatāravādāvalībhiḥ
Dativeavatāravādāvalyai avatāravādāvalībhyām avatāravādāvalībhyaḥ
Ablativeavatāravādāvalyāḥ avatāravādāvalībhyām avatāravādāvalībhyaḥ
Genitiveavatāravādāvalyāḥ avatāravādāvalyoḥ avatāravādāvalīnām
Locativeavatāravādāvalyām avatāravādāvalyoḥ avatāravādāvalīṣu

Compound avatāravādāvali - avatāravādāvalī -

Adverb -avatāravādāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria