Declension table of ?avatāraprekṣin

Deva

MasculineSingularDualPlural
Nominativeavatāraprekṣī avatāraprekṣiṇau avatāraprekṣiṇaḥ
Vocativeavatāraprekṣin avatāraprekṣiṇau avatāraprekṣiṇaḥ
Accusativeavatāraprekṣiṇam avatāraprekṣiṇau avatāraprekṣiṇaḥ
Instrumentalavatāraprekṣiṇā avatāraprekṣibhyām avatāraprekṣibhiḥ
Dativeavatāraprekṣiṇe avatāraprekṣibhyām avatāraprekṣibhyaḥ
Ablativeavatāraprekṣiṇaḥ avatāraprekṣibhyām avatāraprekṣibhyaḥ
Genitiveavatāraprekṣiṇaḥ avatāraprekṣiṇoḥ avatāraprekṣiṇām
Locativeavatāraprekṣiṇi avatāraprekṣiṇoḥ avatāraprekṣiṣu

Compound avatāraprekṣi -

Adverb -avatāraprekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria