Declension table of ?avatāraprekṣiṇī

Deva

FeminineSingularDualPlural
Nominativeavatāraprekṣiṇī avatāraprekṣiṇyau avatāraprekṣiṇyaḥ
Vocativeavatāraprekṣiṇi avatāraprekṣiṇyau avatāraprekṣiṇyaḥ
Accusativeavatāraprekṣiṇīm avatāraprekṣiṇyau avatāraprekṣiṇīḥ
Instrumentalavatāraprekṣiṇyā avatāraprekṣiṇībhyām avatāraprekṣiṇībhiḥ
Dativeavatāraprekṣiṇyai avatāraprekṣiṇībhyām avatāraprekṣiṇībhyaḥ
Ablativeavatāraprekṣiṇyāḥ avatāraprekṣiṇībhyām avatāraprekṣiṇībhyaḥ
Genitiveavatāraprekṣiṇyāḥ avatāraprekṣiṇyoḥ avatāraprekṣiṇīnām
Locativeavatāraprekṣiṇyām avatāraprekṣiṇyoḥ avatāraprekṣiṇīṣu

Compound avatāraprekṣiṇi - avatāraprekṣiṇī -

Adverb -avatāraprekṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria