Declension table of ?avatāraka

Deva

NeuterSingularDualPlural
Nominativeavatārakam avatārake avatārakāṇi
Vocativeavatāraka avatārake avatārakāṇi
Accusativeavatārakam avatārake avatārakāṇi
Instrumentalavatārakeṇa avatārakābhyām avatārakaiḥ
Dativeavatārakāya avatārakābhyām avatārakebhyaḥ
Ablativeavatārakāt avatārakābhyām avatārakebhyaḥ
Genitiveavatārakasya avatārakayoḥ avatārakāṇām
Locativeavatārake avatārakayoḥ avatārakeṣu

Compound avatāraka -

Adverb -avatārakam -avatārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria