Declension table of ?avatāradvādaśakīrtana

Deva

NeuterSingularDualPlural
Nominativeavatāradvādaśakīrtanam avatāradvādaśakīrtane avatāradvādaśakīrtanāni
Vocativeavatāradvādaśakīrtana avatāradvādaśakīrtane avatāradvādaśakīrtanāni
Accusativeavatāradvādaśakīrtanam avatāradvādaśakīrtane avatāradvādaśakīrtanāni
Instrumentalavatāradvādaśakīrtanena avatāradvādaśakīrtanābhyām avatāradvādaśakīrtanaiḥ
Dativeavatāradvādaśakīrtanāya avatāradvādaśakīrtanābhyām avatāradvādaśakīrtanebhyaḥ
Ablativeavatāradvādaśakīrtanāt avatāradvādaśakīrtanābhyām avatāradvādaśakīrtanebhyaḥ
Genitiveavatāradvādaśakīrtanasya avatāradvādaśakīrtanayoḥ avatāradvādaśakīrtanānām
Locativeavatāradvādaśakīrtane avatāradvādaśakīrtanayoḥ avatāradvādaśakīrtaneṣu

Compound avatāradvādaśakīrtana -

Adverb -avatāradvādaśakīrtanam -avatāradvādaśakīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria