Declension table of ?avatāraṇa

Deva

NeuterSingularDualPlural
Nominativeavatāraṇam avatāraṇe avatāraṇāni
Vocativeavatāraṇa avatāraṇe avatāraṇāni
Accusativeavatāraṇam avatāraṇe avatāraṇāni
Instrumentalavatāraṇena avatāraṇābhyām avatāraṇaiḥ
Dativeavatāraṇāya avatāraṇābhyām avatāraṇebhyaḥ
Ablativeavatāraṇāt avatāraṇābhyām avatāraṇebhyaḥ
Genitiveavatāraṇasya avatāraṇayoḥ avatāraṇānām
Locativeavatāraṇe avatāraṇayoḥ avatāraṇeṣu

Compound avatāraṇa -

Adverb -avatāraṇam -avatāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria